मोक्ष्यस्तोत्रं

मोक्ष्यस्तोत्रं

त्वं माता पिता त्वं त्वं बन्धुसखा च
त्वं भ्राता त्वं भगिनी त्वं जाया च पुत्री
त्वं पुत्रः त्वं शत्रु पतिप्रेमिकस्त्वं
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। १ ।।

त्वं अधः त्वं ऊर्ध्वः पूर्व पश्चिमौ च
त्वं वामदक्षीणो त्वं च सर्वपार्श्वः
त्वं अत्र त्वं तत्र सर्वत्र त्वमैव
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। २ ।।

त्वं च पञ्चमात्रा पञ्चेद्रियस्त्वं
त्वं च पञ्चप्राणो त्वं च पञ्चकोषः
त्रिशरीरो त्वं त्वं च देहस्य देही
चिदानन्दशुद्धपुरुषः दिव्योत्वम्  ।। ३ ।।

त्वमादि अन्तस्त्वं अनादि अनन्तं
त्वं च दिव्यस्थाणु अचलं च नित्यः
सूक्ष्मातिसूक्ष्मस्त्वं गुरुर्गरीयान च
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। ४ ।।

त्वं जले स्थले त्वं वनेगगने च
अनले मरुते पर्वते पाषाणे
तृणे च भूते च सर्व दृश्यादृश्ये
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। ५ ।।

त्वं निकटे दूरे त्वं बहिरन्तरे च
मनो त्वं बुद्धि त्वं चित्ताहङ्कारश्च
सर्व पाणिपादाः विद्याशक्ति त्वं च
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। ६ ।।

त्वं ज्ञानोज्ञेयस्त्वं त्वं च ज्ञानगम्यः
त्वं दानः दाता त्वं च भर्ताभोक्ता त्वं
त्वं जपोतपस्त्वं च यज्ञाधियज्ञः
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। ७ ।।

त्वं सत्त्वरजस्तामसः गुणातीतः
त्वं भूतो भविष्यस्त्वं च कालातीतः
प्रभबोसर्वस्य विनाशः पुनश्च
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। ८ ।।


त्वं मन्त्रः त्वं तीर्थस्त्वं च पुण्योपापः
त्वं धर्मः अर्थस्त्वं मोक्ष्यमोक्ष्यदाता
त्वं साकारः त्वं च निराकाररूपः
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। ९ ।।

त्वमेव वैशाखे समीरे त्वमैव
प्रभाते प्रकाशे सदाचिदाकाशे
त्वमेव त्वमेव त्वमेव केवलं
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। १० ।।

त्वमेव केवलं त्वमेव केवलं
त्वमेव त्वमेव त्वमेव केवलं
त्वमेव त्वमेव त्वमेव त्वमेव
त्वमेव त्वमेव .....
चिदानन्दशुद्धपुरुषः दिव्योत्वम् ।। ११ ।।

॥ इति श्रीकृष्णदासविरचितं मोक्ष्यस्तोत्रं सम्पूर्णम् ॥

श्रेणी